vicāra candrodaya
The vicāra candrodaya is the moon that rises out of the ocean of vedāntic inquiry. This prakaraṇa grantha was composed by pt. pītāmbar-jī in hindi. The saṁskr̥t and english translations shared here are original derivative works.
This grantha spans 427 topics (248 questions + 179 footnotes) across the first 15 chapters (kalās). The sixteenth kalā is a glossary of terms, grouped into collections.
jñāna and vicāra ( उपोद्घातवर्णनम् )
1.1 - पुरुषार्थवर्णनम् (on the puruṣārthas)
- 1.0: Introduction उपोद्घातः
- 1.1: What are the puruṣārthas पुरुषार्थाः के
- 1.2-3: What is mokṣa मोक्षः कः
- 1.4: What is the cause of mokṣa मोक्षस्य कारणं किम्
1.2 - परोक्षज्ञानवर्णनम् (on parokṣa (indirect) jñāna)
- 1.5: What is brahma jñāna ब्रह्मज्ञानं किम्
- 1.6: How many kinds of brahma jñāna are there ब्रह्मज्ञानं कतिविधम्
- 1.7: What is parokṣa brahma jñāna परोक्षं ब्रह्मज्ञानं किम्
- 1.8: What is the cause of parokṣa brahma jñāna परोक्षब्रह्मज्ञानस्य कारणं किम्
- 1.9: What is the result of parokṣa brahma jñāna परोक्षब्रह्मज्ञानस्य किं फलम्
- 1.10: When is parokṣa brahma jñāna complete परोक्षब्रह्मज्ञानं कदा पक्वम्
1.3 - अपरोक्षज्ञानवर्णनम् (on aparokṣa (direct) jñāna)
- 1.11: What is aparokṣa brahma jñāna अपरोक्षब्रह्मज्ञानं किम्
- 1.12: What is cause of aparokṣa brahma jñāna अपरोक्षब्रह्मज्ञानस्य कारणं किम्
- 1.13: How many kinds of aparokṣa brahma jñāna are there अपरोक्षब्रह्मज्ञानं कतिविधम्
1.4 - अदृढापरोक्षज्ञानवर्णनम् (on adr̥ḍha aparokṣa (unsteady direct) jñāna)
- 1.14: What is adr̥ḍha aparokṣa brahma jñāna अदृढापरोक्षब्रह्मज्ञानं किम्
- 1.15: What is the cause of adr̥ḍha aparokṣa brahma jñāna अदृढापरोक्षब्रह्मज्ञानं कस्मात् जायते
- 1.16: What is the result of adr̥ḍha aparokṣa brahma jñāna अदृढापरोक्षब्रह्मज्ञानस्य किं फलम्
- 1.17: When is adr̥ḍha aparokṣa brahma jñāna mature अदृढापरोक्षब्रह्मज्ञानं कदा पक्वम्
1.5 - दृढापरोक्षज्ञानवर्णनम् (on dr̥ḍha aparokṣa (steady direct) jñāna)
- 1.18: What is dr̥ḍha aparokṣa brahma jñāna दृढापरोक्षब्रह्मज्ञानं किम्
- 1.19: What is the cause of dr̥ḍha aparokṣa brahma jñāna दृढापरोक्षब्रह्मज्ञानस्य हेतुः कः
- 1.20: What is the fruit of dr̥ḍha aparokṣa brahma jñāna दृढापरोक्षब्रह्मज्ञानस्य किं फलम्
- 1.21: When is dr̥ḍha aparokṣa brahma mature दृढापरोक्षब्रह्मज्ञानं कदा पक्वम्
1.6 - विचारवर्णनम् (on vicāra (contemplation))
- 1.22: What is vicāra विचारः कः
- 1.23: What is cause of vicāra विचारस्य हेतुः कः
- 1.24: What is result of vicāra विचारस्य किं फलम्
- 1.25: When is vicāra mature विचारः कदा पक्वम्
- 1.26: What is the object of vicāra कस्मिन् विषये विचारः कार्यः
- 1.27: What is the nature of the three vastus तिसृणां वस्तूनां साधारणस्वरूपं किम्
- 1.28: What is caitanya चैतन्यं किम्
- 1.29: What is jaḍa जडः कः
- 1.30: What is the benefit of this vicāra निर्दिष्टात् त्रयाणां वस्तूनां विचारस्य उपयोगः कः
- 1.31: Who is the adhikārī for vicāra विचारस्य अधिकारी कः
- 1.32: What are the prakriyās प्रक्रियाः काः
superimposition & negation ( प्रपञ्चारोपापवादः )
2.1 - आरोपविवरणम् (āropa vivaraṇam)
- 2.33.0: Introduction उपोद्घातः
- 2.33.1: Why does āropa of prapañca on brahman take place शुद्धब्रह्मणि प्रपञ्चारोपस्य हेतुः कः
- 2.33.2: How many kinds of prakr̥̄ti are there प्रकृतिः कतिधा
- 2.33.3: What is the result of prakr̥ti bheda प्रकृतिभेदात् किं जायते
- 2.33.4: How many jīvas and īśvaras are there जीवेश्वराः कति
- 2.33.5: Prior to creation सृष्टेः पूर्वम्
- 2.33.6: Creation सृष्टिः
- 2.33.7: Conclusion उपसंहारः
- 2.34: Is āropa satya or mithyā आरोपः सत्य उत मिथ्या
- 2.35: What is the cause of āropa आरोपः कस्मात् जायते
- 2.36: When and how does āropa arise आरोपः कदा कुतः जायते
- 2.37: What is the means to negate āropa आरोपनिवृत्तेः उपायः कः
- 2.38: What is the cause of brahma jñāna ब्रह्मज्ञानस्य कारणं किम्
witness of the three bodies ( अहं देहत्रयस्य द्रष्टा )
3.1 - स्थूलदेहः (sthūla deha)
- 3.39: What are the three dehas देहत्रयं किम्
- 3.40: What is the sthūla deha स्थूलदेहः कः
- 3.41: What are the five mahābhūtas पञ्चमहाभूतानि कानि
- 3.42: what are the 25 tattvas पञ्चविंशानि तत्त्वानि कानि
- 3.43: what are the pañcīkr̥ta mahābhūtas पञ्चीकृतपञ्चमहाभूतानि कानि
3.2 - पञ्चीकरणम् (pañcīkaraṇa)
- 3.44: what is pañcīkaraṇam पञ्चीकरणं किम्
- 3.45: how does pañcīkaraṇam join the bhūtas पञ्चीकरणे परस्परयोजनं कीदृशम्
- 3.46.1: how does pañcīkaraṇa result in 25 parts पञ्चमहाभूतानां पञ्चविंशतितत्त्वानि कथं जायन्ते
- 3.46.2: what are the 25 parts पञ्चविंशति तत्त्वानि
- 3.46.3: what are the 5 parts of ākāśa (alternate view) आकाशस्य पञ्चतत्त्वानि प्रकारान्तरेण
- 3.47: what is the purpose of enumerating the 25 parts पञ्चविंशतितत्त्वानां प्रयोजनं किम्
- 3.48.1: how do I know that "I am not the 25 parts" “नाहं पञ्चविंशति तत्त्वानि, न वा तानि मम” इति कथं ज्ञेयम्
- 3.48.2: how many kinds of abhāva are there अभावः कतिविधः
- 3.49: what is the purpose of the previous inquiry “नाहं पञ्चविंशति तत्त्वानि। न वा तानि मम” इत्यनेन को निश्चयः
- 3.50: how do I know that I am not a name, and it is not mine “नाहं नाम, न नाम मम” इति कथं ज्ञेयम्
- 3.51: how do I know that I am not a jāti, and it is not mine “नाहं जातिः, न जातिः मम” इति कथं ज्ञेयम्
- 3.52: how do I know that I am not an āśrama, and it is not mine “नाहं आश्रमाः, न ते मम” इति कथ ज्ञेयम्
- 3.53: how do I know that I am not a varṇa, and it is not mine “नाहं वर्णाः, न ते मम” इति कथ ज्ञेयम्
- 3.54: how do I know that I am not a sambandha, and it is not mine “संबन्धाः नाहं, न वा मम” इति कथं ज्ञेयम्
- 3.55: how do I know that I am not a size or shape, and it is not mine “नाहं परिणामः आकारो वा, न वा तन्मम” इति कथं ज्ञेयम्
- 3.56.2: ātma is not born आत्मनः जननाभावः
- 3.56.3: ātma has no cause आत्मनः कारणाभावः
- 3.56.4: brahma is not the cause for ātma ब्रह्म नात्मनः कारणम्
- 3.56.5: ātma does not perish आत्मनः मरणाभावः
- 3.56.6: conclusion उपसंहारः
3.4 - पञ्चमहाभूतनिवृत्तिः (negating the five mahābhūtas)
- 3.57.1: what is an example of negating the five mahābhūtas पञ्चमहाभूतनिवृत्तये को द्रष्टान्तः
- 3.57.2: how do we approach the guru विधिपूर्वकं ब्रह्मनिष्ठगुरोः आश्रयः कीदृशः
- 3.57.3: what is atyanta nivr̥tti अत्यन्तनिवृत्तिः का
3.5 - सूक्ष्मदेहः (the subtle body)
- 3.58: what is the subtle body सूक्ष्मदेहः कः
- 3.59: what are the 17 parts of the subtle body स्थूलदेहस्य सप्तदशकलाः के
- 3.60: what are the 5 jñānendriyas पञ्चज्ञानेन्द्रियाणि कानि
- 3.61: what are the 5 karmendriyas पञ्चकर्मेन्द्रियाणि कानि
- 3.62: what are the 5 prāṇas पञ्चप्राणाः के
- 3.63: what is the manas मनः किम्
- 3.64: what is the buddhi बुद्धिः का
- 3.65: what are the apañcīkr̥ta bhūtas अपञ्चीकृतपञ्चमहाभूतानि कानि
3.6 - अपञ्चीकृतपञ्चमहाभूतकार्यम् (the creation of the 17 parts)
- 3.66.1: how do the 17 parts manifest from the apañcīkr̥ta bhūtas अपञ्चीकृतपञ्चमहाभूतेभ्यः सप्तदशकलाः कथं जायन्ते
- 3.66.2: what results from ākāśa आकाशस्य कार्यं किम्
- 3.66.3: what results from vāyu वायोः कार्यं किम्
- 3.66.4: what results from tejas तेजसः कार्यं किम्
- 3.66.5: what results from water जलस्य कार्यं किम्
- 3.66.6: what results from pr̥thivī पृथिव्याः कार्यं किम्
- 3.66.7: what results from all five together पञ्चभूतस्य समष्टिकार्यं किम्
3.7 - विचारः (vicāra of the 17 parts)
- 3.67: what is the result of knowledge of the 17 tattvas सप्तदशकलानां ज्ञानस्य किं फलम्
- 3.68: how should I realize that the 17 tattvas are not me or mine सप्तदशकलाः नाहं न मम इति कथं ज्ञेयम्
- 3.69: what is an example of this अत्र को दृष्टान्तः
- 3.70: how should this example be understood दृष्टान्तः कथं ज्ञेयः
- 3.71: what is another example दृष्टान्तान्तरं किम्
- 3.72: what should be understood by this एवं किं निर्णीयते
- 3.73: how do I know that I am not the 17 parts नाहं सप्तदशकलाः न ताः मम इति कथं ज्ञेयम्
- 3.74: what is the result of this vicāra एवं किं फलम्
- 3.75: how do I know that I am not kartā or bhoktā पुण्यपापयोः कर्ता तत्फलभूतसुखदुःखादिभोक्ता नाहं, कर्तृत्वभोक्तृत्वं न मम धर्मः इति कथं ज्ञेयम्
- 3.76: how do I know that I don't go to other lokas इहलोकपरलोकगमनागमनादिकं न मम धर्मः इति कथं ज्ञेयम्
- 3.77: how do I know that I am not the vr̥ttis सात्विकाः राजसाः तामसाः वृत्तयः नाहं न मम धर्माः इति कथं ज्ञेयम्
- 3.78: how do I know that I am not the dharmas of the intellect आन्ध्यं मान्द्यं तीक्ष्णबुद्धिता नाहं न मम इति कथं ज्ञेयम्
3.8 - कारणदेहः (the causal body)
- 3.79.1: what is the causal body कारणदेहः कः
- 3.79.2: Is ajñāna in suṣupti an anubhava or smr̥ti सुषुप्ताज्ञानज्ञानं अनुभवो वा स्मृतिः वा
- 3.79.3: what does kāraṇa deha mean कारणदेहः इत्यभिधानं कुतः
- 3.80: how should I know that I am not the causal body नाहं कारणदेहः न मम इति कथं ज्ञेयम्
witness of the five sheaths ( अहं पञ्चकोशातीतः )
4.1 - पञ्चकोशाः (the five kośas)
- 4.81: What does it mean to be beyond the five kośas पञ्चकोशातीतः नाम किम्
- 4.82: What does a kośa कोशः कः
- 4.83: What are the five kośas पञ्चकोशाः के
- 4.84: What is the annamaya kośa अन्नमयकोशः कः
- 4.85: What is the nature of the annamaya kośa अन्नमयकोशः कीदृशः
- 4.86: How do I know that I am different from the annamaya kośa अन्नमयकोशादहं विलक्षणः इति कथं ज्ञेयम्
- 4.87: What is the prāṇamaya kośa प्राणमयकोशः कः
- 4.88: What are the five karmendriyas and prāṇas प्पञ्चकर्मेन्द्रियाणि पञ्चप्राणाश्च के
- 4.89: What are the locations and functions of the five prāṇas पञ्चप्राणानां स्थानि क्रियाश्च कानि
- 4.90: What do the prāṇas do for the body प्राणादिवायवः शरीरस्य किं करोति
- 4.91: How do I determine that I am different from the prāṇamaya kośa अहं प्राणमयकोशाद्विलक्षणः इति कथं ज्ञेयम्
- 4.92: What is the manomaya kośa मनोमयकोशः कः
- 4.93: What are the five jñānendriyas and manas पञ्चज्ञानेन्द्रियाणि मनश्च किम्
- 4.94: What is the manas मनः किम्
- 4.95: How do I determine that I am not the manomaya kośa मनोमयकोशादहं भिन्नः इति कथं ज्ञेयम्
- 4.96: What is the vijñānamaya kośa विज्ञानमयकोशः कः
- 4.97: What are the jñānendriyas and buddhi ज्ञानेन्द्रियाणि बुद्धिश्च कानि
- 4.98.1: What is the buddhi बुद्धिः का
- 4.98.2: The cidābhāsa is not ātmā न चिदाभासः आत्मा
- 4.99: How do I know that I am different from the vijñānamaya kośa विज्ञानमयकोशादहं भिन्नः इति कथं ज्ञेयम्
- 4.100: What is the ānandamaya kośa आनन्दमयकोशः कः
- 4.101: Describe the ānandamaya kośa आनन्दमयकोशः कीदृशः
- 4.102: How do I know that I am not the ānandamaya kośa आनन्दमयकोशादहं भिन्नः इति कथं ज्ञेयम्
- 4.103: What is the ātma अन्नमयादिकोषाः न आत्मा। तर्हि आत्मा कः
- 4.104: How do I know that I'm not the kośas अहं पञ्चकोशाद् विलक्षणः आत्मा। इति कथं ज्ञेयम्
- 4.105: What is ātma आत्मा कः
witness of the three states ( अहं अवस्थात्रयस्य साक्षी )
5.1 - जाग्रदवस्था (The jāgrat avasthā)
- 5.106: What are the three avasthās तिस्रः अवस्थाः का
- 5.107: What is the jāgrat avasthā जाग्रदवस्था का
- 5.108: What are the 14 indriyas चतुर्दशेन्द्रियाणि कानि
- 5.109: What are the devatās of each indriya इन्द्रियाणां देवताः काः
- 5.110: What are the viṣayas of each indriya इन्द्रियाणां विषयाः के
- 5.111: What are adhyātma, adhidaiva and adhibhūta called together अध्यात्मं अधिदैवं अधिभूतं चेतत्त्रयं संभूय किं अभिधीयते
- 5.112: Describe the 14 tripuṭīs चतुर्दश त्रिपुटयः कथम्भूताः
- 5.113: What is the nature of the tripuṭīs त्रिपुटीनां स्वभावः कः
- 5.114: How do I know my svabhāva मम स्वभावः कः इति कथं ज्ञेयम्
- 5.115: What is the result of this अनेन किं सिद्ध्यति
- 5.116: What is the result of this जाग्रदवस्थायाः स्थानं वाक् भोगः शक्तिः गुणः अभिमानी च किम्
- 5.117: What is the result of knowing the jāgrat avasthā जाग्रदवस्था इत्यनेन किं सिद्ध्यती
5.2 - स्वप्नावस्था (The svapna avasthā)
- 5.118: What happens in the svapna avasthā स्वप्नावस्थायां किं भवति
- 5.119: What are the sthāna, vāk, bhoga, śakti, guṇa and abhimānī for the svapna avasthā स्वप्नावस्थायाः स्थानं वाक् भोगः शक्तिः गुणः अभिमानी च किम्
- 5.120: What is the result of knowing this अनेन किं सिद्ध्यति
5.3 - सुषुप्त्यवस्था (The suṣupti avasthā)
- 5.121: What is the suṣupti avasthā सुषुप्त्यवस्था का
- 5.122: What is the sthāna, vāk, bhoga, śakti, guṇa and abhimānī for the suṣupti avasthā सुषुप्त्यवस्थायाः स्थानं वाक् भोगः शक्तिः गुणः अभिमानी च किम्
- 5.123.1: First example of suṣupti सुषुप्त्यवस्थायाः प्रथमदृष्टान्तः
- 5.123.2: Second example of suṣupti सुषुप्त्यवस्थायाः द्वितीयदृष्टान्तः
- 5.123.3: Third example of suṣupti सुषुप्त्यवस्थायाः तृतीयदृष्टान्तः
- 5.123.4: Fourth example of suṣupti सुषुप्त्यवस्थायाः चतुर्थदृष्टान्तः
- 5.124: What do we know from suṣupti सुषुप्तौ किं सिद्ध्यति
falsity of the world ( प्रपञ्चमिथ्यात्ववर्णनम् )
6.1 - प्रपञ्चमिथ्यात्ववर्णनम् (falsity of the world)
- 6.125.1: How do the three avasthās shine आत्मनि अवस्थात्रयं कथं भाति
- 6.125.2: The three parts of the shell शुक्तिकायाः अंशत्रयम्
- 6.125.3: siddhānta सिद्धान्तः
- 6.125.4: three parts superimposed on ātma आत्मनि आरोपिताः त्रयोंशाः
- 6.126: आत्मनि मिथ्याप्रपञ्चस्य प्रतीतेः दृष्टान्तरं किम्?
- 6.127.1: भ्रान्तिरूपः संसारः कतिविधः?
- 6.127.2: भेदभ्रान्तिः कतिविधा?
- 6.127.3: कर्तृत्वभोक्तृत्वरूपभ्रान्तिः कीदृशः?
- 6.127.4: सङ्गत्वरूपभ्रान्तिः का?
- 6.127.5: विकारत्वरूपभ्रान्तिः का?
- 6.128: पञ्चविधभ्रमनिवृत्तौ को दृष्टान्तः?
- 6.129.1: बिम्बप्रतिबिम्बदृष्टानेन भेदरूपभ्रमनिवृत्तिः कथम्?
- 6.129.2: अन्ये भेदभ्रान्तयः कथं निवर्त्यन्ते?
- 6.130: स्पटिकायां रक्तवस्त्रोपाधिना रक्तत्वप्रतीतिः इति दृष्टान्तेन कर्तृत्वभोक्तृत्वरूपभ्रान्तिनिवृत्तिः कथम्?
- 6.131: घटाकाशदृष्टान्तेन सङ्गत्वभ्रान्तिनिवृत्तिः कथं जायते?
- 6.132.2: तूलाविद्या का?
- 6.132.3: मूलाविद्या का?
- 6.132.4: क्षोभः कः?
- 6.132.5: परिणामः कः?
- 6.132.6: अधिष्ठानं किम्?
- 6.132.7: विवर्तः कः?
- 6.132.1: रज्जुसर्पदृष्टान्तेन विकारभ्रान्तिः कथं निवर्यते?
- 6.133: कनककुण्डलप्रतीतिदृष्टान्तेन ब्रह्मणः जगद्भिन्नत्वभ्रान्तिः कथं निवर्त्यते?
- 6.134: भ्रान्तेः कारणं किम्?
- 6.135: अध्यासः कः?
- 6.136.01: अध्यासः कतिप्रकारकः?
- 6.136.02: अर्थाध्यासः कतिविधः?
- 6.136.12: प्रकारान्तरेण षड्विधभेदाः कथं अन्तर्गताः?
- 6.136.13: भेदादिपञ्चविधभ्रमाः कीदृशाः अध्यासाः?
- 6.136.14: अग्रेनिरूप्यमानं विशेषणाध्यासः कीदृशः?
- 6.136.3: केवलसंबन्धाध्यासः कः?
- 6.136.4: संबन्धसहितसंबन्ध्यध्यासः कः?
- 6.136.5: केवलधर्माध्यासः कः?
- 6.136.6: धर्मसहितधर्मिणः अध्यासः कः?
- 6.136.7: अन्योन्याध्यासः कः?
- 6.136.9: अर्धाध्यासः कतिविधः (प्रकारान्तरेण)?
- 6.137.1: स्वरूपाध्यासः कः?
- 6.137.11: संसर्गाध्यासः कः?
- 6.137.8: अन्यतराध्यासः कः?
- 6.137: अहङ्हाराद्यनात्मनः आत्मनश्च अध्यासं ज्ञात्वा सर्वाध्यासे अनुस्यूतः कतमः अध्यासः?
- 6.138: अन्योन्याधासः कः?
- 6.139: आत्मनः अनात्मनश्च परस्परं अध्यासः कथं जायते?
attributes of atma ( आत्मनः विशेषणानि )
part 7.1 - (no matching section)
- 7.140.2: विधेयं उदाहरत।
- 7.140.3: निषेध्यं उदाहरत।
- 7.140: आत्मनः विशेषनानि कतिविधानि?
- 7.141: आत्मनः विधेयविशेषणानि कानि?
- 7.142: सत् आत्मा कथं भवति?
- 7.143: चित् आत्मा कथं भवति?
- 7.144: आनन्दः आत्मा कथं भवति?
- 7.145: ब्रह्मरूपः आत्मा कथम्?
- 7.146: स्वयंप्रकाशः आत्मा कथम्?
- 7.147: कूटस्थः आत्मा कथम्?
- 7.148: साक्षी आत्मा कथम्?
- 7.149: द्रष्टा आत्मा कथम्?
- 7.150: उपद्रष्टा आत्मा कथम्?
- 7.151: एकः आत्मा कथम्?
- 7.152: आत्मनः निषेध्यानि विशेषणानि कानि?
- 7.153: अनन्तः आत्मा कथम्?
- 7.154: अखण्डः आत्मा कथम्?
- 7.155: असङ्गः आत्मा कथम्?
- 7.156: अद्वैतः आत्मा कथम्?
- 7.157: अजन्मा आत्मा कथम्?
- 7.158: निर्विकारः आत्मा कथम्?
- 7.159: निराकारः आत्मा कथम्?
- 7.160: अव्यक्तः आत्मा कथम्?
- 7.161: अव्ययः आत्मा कथम्?
- 7.162: अक्षरः आत्मा कथम्?
- 7.163: आत्मनः विशेषणानि कथं परस्परं अभिन्नानि?
sat, chit, ananda ( सच्चिदानन्दस्य विशेषवर्णनम् )
part 8.1 - (no matching section)
- 8.165: चित् किम्?
- 8.166: आनन्दः कः?
- 8.167: अहं सत् इति कथं ज्ञेयम्?
- 8.168: त्रिषु कालेषु अहमस्मि सदस्मि इति कथं ज्ञेयम्?
- 8.169: मद्भिन्नः नामरूपवस्तुसहितकालत्रयं कथं ज्ञेयम्?
- 8.170: सदसन्निर्णयः कथं भवति?
- 8.171: आनन्ददुःखयोः निर्णयः अन्वयव्यतिरेकेण कथं कार्यम्?
- 8.172: चित् कथमहम्?
- 8.173: त्रिषु कालेषु अहं ज्ञाता इत्यतः अहं चित् इति कथं ज्ञेयम्?
- 8.174: मद्भिन्नः नामरूपवस्तुसहितं कालत्रयं कथं ज्ञेयम्?
- 8.175: चिज्जडयोः निर्णयः कथं कार्यः?
- 8.176: चिज्जडयोः निर्णयः अन्वयव्यतिरेकेण कथं ज्ञेयम्?
- 8.177: आनन्दोऽहं कथम्?
- 8.178: त्रिषु कालेषु अहं प्रियः, अतः आनन्दः, इति कथं ज्ञेयम्?
- 8.179: मद्भिन्नः नामरूपवस्तुसहितं कालत्रयं कथं ज्ञेयम्?
- 8.180: आनन्ददुःखयोः निर्णयः कथं कार्यम्?
- 8.181.2: कुतः प्रपञ्चे प्रीतिः प्रतीयते?
- 8.182: अहं परमप्रियः इति कथं ज्ञेयम्?
- 8.183: प्रीतेः न्यूनाधिक्यभावः कथं ज्ञेयः?
indescribable truth ( अवाच्यसिद्धान्तवर्णनम् )
part 9.1 - (no matching section)
- 9.184.1: द्रष्टृपदस्य अवशेषलक्षणता
- 9.184.11: उपद्रष्टृपदस्य अवशेषलक्षणता
- 9.184.12: एकपदस्य अवशेषलक्षणता
- 9.184.2: विधेयविशेषणानि
- 9.184.3: निषेध्यविशेषणानि
- 9.184.4: चित्पदस्य अवशेषलक्षणता
- 9.184.5: आनन्दपदस्य अवशेषलक्षणता
- 9.184.6: ब्रह्मपदस्य अवशेषलक्षणता
- 9.184.7: स्वयंप्रकाशपदस्य अवशेषलक्षणता
- 9.184.8: कूटस्थपदस्य अवशेषलक्षणता
- 9.184.9: साक्षिपदस्य अवशेषलक्षणता
- 9.185: सदादिविधेयविशेषणानि प्रपञ्चस्य निषेधं कृत्वा अवशेषब्रह्मणः बोधं कथं कुर्वन्ति?
- 9.186: अनन्तादिकानि निषेध्यविशेषणानि प्रपञ्चस्य निषेधं कथं कुर्वन्ति?
- 9.187: अनया रीत्या विशेषणार्थप्रतिपादनस्य किं प्रयोजनम्?
general & particular consciousness ( सामान्यविशेषचैतन्यवर्णनम् )
part 10.1 - (no matching section)
- 10.189: चिदाभासस्य किं लक्षणम्?
- 10.190.2: विशेषः करिप्रकारकः?
- 10.190.3: अधिष्ठानरूपविशेषः कः?
- 10.190.4: अध्यस्तरूपविशेषः कः?
- 10.190: अयं चिदाभासः विशेषचैतन्यं इति किमर्थं व्यपदिश्यते?
- 10.191: विशेषचैतन्यस्य दृष्टान्तः कः?
- 10.192: विशेषचैतन्यं ज्ञात्वा कः निश्चयः कार्यः?
- 10.193: सामान्यचैतन्यं किम्?
- 10.194: ब्रह्म सामान्यं चैतन्यं इत्यनेन किं बोध्यम्?
- 10.195.2: सामान्यचैतन्यस्य प्रकाश्यं उदाहरत
- 10.195: सामान्यचैतन्यं ज्ञातुं दृष्टान्तः कः?
- 10.196.2: पृथिव्याः अपेक्षया जलं सूक्ष्मं व्यापकं च
- 10.196.3: जलस्य अपेक्षया तेजः सूक्ष्मं व्यापकं च
- 10.196.4: अग्नेः अपेक्षया वायुः सूक्ष्मः व्यापकश्च
- 10.196.5: वायोः अपेक्षया आकाशः सूक्ष्मः व्यापकश्च
- 10.196.6: आकाशस्य अपेक्षया अज्ञानं सूक्ष्मं व्यापकं च
- 10.196.7: अज्ञानस्य अपेक्षया ब्रह्मचैतन्यम् सूक्ष्मं व्यापकं च
- 10.196: उक्तसामान्यचैतन्यरूपब्रह्मणः कथं सुक्ष्मतमत्वं व्यापकतमत्वम्?
- 10.197: सामान्यचैतन्यज्ञानेन को निश्चयो जायते?
- 10.198: अस्य निश्चयस्य किं फलम्?
tat tvam asi ( तत्त्वंपदार्थैक्यनिरूपणम् )
part 11.1 - (no matching section)
- 11.199.2: महावाक्यानि कानि?
- 11.200: त्वंपदं किम्?
- 11.201.1: शक्तिवृत्तिः का?
- 11.201.2: लक्षणावृत्तिः का?
- 11.201: वाच्यार्थः लक्ष्यार्थश्च कः?
- 11.202: लक्षणावृत्तिः कतिधा?
- 11.203.2: जहल्लक्षणायाः उदाहरणम्
- 11.203.3: अजहल्लक्षणायाः उदाहरणम्
- 11.203.4: भागत्यागलक्षणायाः उदाहरणम्
- 11.203: त्रिविधलक्षणावृत्तेः उदाहरणानि कानि?
- 11.204.2: जहल्लक्षणा असंभवा
- 11.204.3: अजहल्लक्षणा असंभवा
- 11.204.4: भागत्यागलक्षणा स्वीकार्या
- 11.204: त्रिविधलक्षणासु महावाक्येषु कतमा संभवति?
- 11.205.2: तत्पदस्य लक्ष्यार्थः कः?
- 11.205: तत्पदस्य वाच्यार्थलक्ष्यार्थौ कौ?
- 11.206: ब्रह्मणः मायायां प्रतिबिम्बरूपेश्वरस्य च परस्परं अध्यासः (अन्योन्याधासः) कीदृशः?
- 11.207: उक्तस्य अध्यासस्य निवृत्तिः कथम्?
- 11.208.2: त्वंपदस्य वाचार्थः कः?
- 11.208.3: त्वंपदस्य लक्ष्यार्थः कः?
- 11.208: त्वंपदस्य वाच्यार्थः लक्ष्यार्थश्च कः?
- 11.209: कूटस्थस्य च बुद्धौ प्रतिबिम्बरूपजीवस्य च परस्परं अध्यासः कीदृशः?
- 11.210: उक्तस्य अध्यासस्य निवृत्तिः कथं भवति?
- 11.211: तत्पदस्य त्वंपदस्य च ऐक्यं कथं संभवति?
- 11.212: ‘अहं ब्रह्मास्मि’ इति ब्रह्मात्मैक्यस्य ज्ञानं कस्य भवति?
- 11.213: ब्रह्मभिन्नः चिदाभासः कथं ब्रह्म जानाति?
- 11.214.1: प्रथमो दृष्टान्तः -- आकाशः
- 11.214.2: द्वितीयो दृष्टान्तः -- दीपः
- 11.214.3: तृतीयो दृष्टान्तः -- मनुष्यः
- 11.214.4: चतुर्थो दृष्टान्तः -- गङ्गाजलम्
- 11.214.5: पञ्चमो दृष्टान्तः -- जलम्
- 11.214.6: षष्ठो दृष्टान्तः -- पुरुषः
- 11.214.7: सप्तमः दृष्टान्तः -- काशिकाविराट्
- 11.214.8: दार्ष्टान्तः
- 11.214: तत्त्वंपदयोः लक्ष्यार्थैक्यस्य दृष्टान्तः कः?
cessation of karmas ( ज्ञानिनां कर्मनिवृत्तिप्रकारवर्णनम् )
part 12.1 - (no matching section)
- 12.215: कर्म किम्?
- 12.216: कर्म कतिविधम्?
- 12.217: सञ्चितं कर्म किम्?
- 12.218: प्रारब्धं कर्म किम्?
- 12.219: क्रियमाणं कर्म किम्?
- 12.220: ज्ञानिनः कर्मनिवृत्तिः कथं भवति?
seven states of wisdom ( सप्तज्ञानभूमिकावर्णनम् )
part 13.1 - (no matching section)
- 13.221: सर्वेषां ज्ञानिनां निश्चयः एक एव। परन्तु स्थितिभेदः कुतः?
- 13.222.1: ज्ञानभूमयः कति?
- 13.222.2: कारिका का?
- 13.223: शुभेच्छा (प्रथमभूमिका) का?
- 13.224: सुविचारणा (द्वितीयभूमिका) का?
- 13.225: तनुमानसा (तृतीयभूमिका) का?
- 13.226: सत्त्वापत्तिः (चतुर्थभूमिका) का?
- 13.227: असंसक्तिः (पञ्चमभूमिका) का?
- 13.228: पदार्थाभाविनी (षष्ठभूमिका) का?
- 13.229: तुरीयगा (सप्तमभूमिका) का?
- 13.230.1: सप्त भूमिकानां किं फलम्?
- 13.230.2: उपासनायाः फलं किम्?
jivanmukti & videha mukti ( जीवन्मुक्तिविदेहमुक्तिवर्णनम् )
part 14.1 - (no matching section)
- 14.231: जीवन्मुक्तिः का?
- 14.232: जीवन्मुक्तौ प्रपञ्चस्य प्रतीतिः कस्मात् भवति?
- 14.233: जीवन्मुक्तौ प्रपञ्चस्य प्रतीतिः कथं भवति?
- 14.234.2: नाशबाधयोः भेदः कः?
- 14.234.3: बाधितानुवृत्तेः दृष्टान्तः कः?
- 14.234: बाधिते सति प्रपञ्चस्य प्रतीतिरिति अन्यः दृष्टान्तः कः?
- 14.235: विदेहमुक्तिः का?
- 14.236: प्रारब्धस्य अन्ते कार्यसहिताज्ञानलेशस्य विलयः कथं साध्यते?
elements of vedanta ( वेदान्तप्रेमेयवर्णनम् )
part 15.1 - (no matching section)
- 15.237: मोक्षस्य स्वरूपं किम्?
- 15.238: मोक्षस्य साक्षात् साधनं किम्?
- 15.239: मोक्षस्य अवान्तरं (ज्ञानद्वारा) साधनं किम्?
- 15.240: ज्ञानस्य विषयः कः?
- 15.241: आत्मनः स्वरूपं किम्?
- 15.242: ब्रह्मणः स्वरूपं किम्?
- 15.243: ब्रह्मात्मैक्यं कीदृशम्?
- 15.244: ज्ञानस्य स्वरूपं किम्?
- 15.245: ज्ञानस्य साक्षात् अतरङ्गसाधनं किम्?
- 15.246: परम्परया ज्ञानस्य अन्तरङ्गसाधनानि कानि?
- 15.247: ज्ञानस्य बहिरङ्गसाधनानि कानि?
- 15.248: ज्ञानसहितं कति साधनानि?
vedanta glossary ( वेदान्तपदार्थसंज्ञावर्णनम् )
16.2 - पदार्थकोशः - द्विधा (glossary - 2 parts)
- 16.3: अध्यात्मतापः
- 16.3: अध्यासः
- 16.3: asambhāvanā असंभावना
- 16.4: अहङ्कारः
- 16.5: अज्ञानम्
- 16.6: उपासना
- 16.10: निग्रहः
- 16.10: निश्रेयसम्
- 16.18: viparīta bhāvanā विपरीतभावना
16.3 - पदार्थकोशः - त्रिधा (glossary - 3 parts)
- 16.2: antaḥkaraṇa doṣāḥ अन्तःकरणदोषाः
16.4 - पदार्थकोशः - चतुर्धा (glossary - 4 parts)
- 16.2: pāmarādi पामरादयः
part 16.6 - (no matching section)
- 16.2: anādi अनादयः