संस्कृत विचारसागरे चन्द्रोदयः
ॐ गुरुपरमात्मने नमः
This is a very early draft, and has not been proofread.
15.243
ब्रह्मात्मैक्यं कीदृशम्?
सच्चिदानन्दं, ऐश्वर्यरूपं, सदा विद्यमानं इति ब्रह्मात्मैक्यम्।