ॐ गुरुपरमात्मने नमः

This is a very early draft, and has not been proofread.

15.243   ब्रह्मात्मैक्यं कीदृशम्?

सच्चिदानन्दं, ऐश्वर्यरूपं, सदा विद्यमानं इति ब्रह्मात्मैक्यम्।