ॐ गुरुपरमात्मने नमः

This is a very early draft, and has not been proofread.

15.242   ब्रह्मणः स्वरूपं किम्?

निष्प्रपञ्चं, असङ्गं, परिपूर्णं, चेतनं इति ब्रह्मणः स्वरूपम्।