संस्कृत विचारसागरे चन्द्रोदयः
ॐ गुरुपरमात्मने नमः
This is a very early draft, and has not been proofread.
15.242
ब्रह्मणः स्वरूपं किम्?
निष्प्रपञ्चं, असङ्गं, परिपूर्णं, चेतनं इति ब्रह्मणः स्वरूपम्।