संस्कृत विचारसागरे चन्द्रोदयः
ॐ गुरुपरमात्मने नमः
This is a very early draft, and has not been proofread.
11.205
तत्पदस्य वाच्यार्थलक्ष्यार्थौ कौ?