ॐ गुरुपरमात्मने नमः

This is a very early draft, and has not been proofread.

15.248   ज्ञानसहितं कति साधनानि?

ज्ञानेन सह एकादश साधनानि। तत्रैके ततोऽप्यधिकं वदन्ति। ॥इति श्रीविचारचन्द्रोदये वेदान्तप्रमेयनिरूपणं नाम पञ्चदशी कला समाप्ता॥