ज्ञानेन सह एकादश साधनानि। तत्रैके ततोऽप्यधिकं वदन्ति। ॥इति श्रीविचारचन्द्रोदये वेदान्तप्रमेयनिरूपणं नाम पञ्चदशी कला समाप्ता॥