संस्कृत विचारसागरे चन्द्रोदयः
ॐ गुरुपरमात्मने नमः
This is a very early draft, and has not been proofread.
8.165
चित् किम्?
त्रिषु कालेषु यत् सर्वं जानाति तत् चित्।