ॐ गुरुपरमात्मने नमः

This is a very early draft, and has not been proofread.

7.147   कूटस्थः आत्मा कथम्?

कूटो नाम अयोघनविशेषः। तद्वत् यः निर्विकारः (अचलः) सः कूटस्थः। लोककारः अनेकधा घटयति। तथापि अयोघनस्य विकारो नास्ति। एवमेव आत्मा निर्विकारः। अतः आत्मा कूटस्थः। कूटस्थः इति व्यपदेशेन अचलत्वं अक्रियत्वं च सिद्धम्।