“तत्त्वमसि” इति महावाक्यघटितयोः तत्त्वंपदयोः वाच्यार्थौ – जीवश्च ईश्वरश्च। तयोः उपाधिभूतः प्रपञ्चः॥
शरीरत्रयं, पञ्चकोशाः, अवस्थात्रयं, नाम, रूपं चेति प्रपञ्चः।
तत्र व्यष्ट्यात्मकः समष्ट्यात्मकश्च अन्तर्हित एव।
चिदाभासयुक्तान्तःकरणसहितं कूटस्थचैतन्यं जीवः।
चिदाभासयुक्तमायासहितं ब्रह्मचैतन्यं ईश्वरः।
यथा रज्जुसर्पे स्थाणूपुरुषे मरीचिकोदके च विचारे कृते मिथ्यात्वनिश्चये सति मिथ्याभूतः त्यक्तव्यः, तथा इहापि प्रपञ्चविचारस्य उपयोगो भवत्येव।
“त्वंपदलक्ष्यार्थ आत्माऽहं तत्पदलक्ष्यार्थो ब्रह्म एव” इति ब्रह्मात्मैक्यविषयकं विचारं कृत्वा सत्यं अवशिष्टं जानीहि। अत्र “अहं कः”, “ब्रह्म किं” इत्यस्य विचारस्य फलरूपोपयोगो भवत्येव।
What is the benefit of this vicāra
The mahāvākya “tat tvam asi” is composed of the words tat and tvam, whose vācyārtha is jīva and īśvara respectively. And their upādhi is prapañca.
Here, by prapañca the individual and collective bodies, kośas, avasthās, nāma and rūpa are to be taken.
The jīva is the cidābhāsa along with the antaḥ karaṇa and kūṭastha-caitanya.
Īśvara is the cidābhāsa along with māyā and brahma-caitanya.
Just as the rope-snake, post-man, mirage-water are reflected upon and mithyā is ascertained therein, so also the vicāra of prapañca is equally effective.
“The lakṣyārtha of tvam is the ātmā, who I am, who is none other than the lakṣārtha of brahman”. With this vicāra, whose subject is the oneness of brahman and ātma, know the real that remains. Here, vicāra of “Who am I” and “Who is brahman” indeed has effective results.
ऊपर कहें तीनवस्तुके विचारका
किसरीतिसें उपयोग है?
उत्तर – (६ विचारका उपयोग)
१ “तत्त्वमसि” महावाक्य में स्थित “त्वं” पद
औ “तत” पदका वाच्यअर्थ *२७ जीव औ *२८ ईश्वर
तिनकी उपाधिरूप जो *२९ प्रपंच। तिनकूं जेवरी मैं
सर्पकी न्याई औ ठौंठमैं पुरुषकी न्याईं औ
मरुभूमि मैं मृगजलकी न्याईं। बिचारकरि मिथ्या
जानिके त्याग करना! यह प्रपंचके विचारका
उपयोग है॥
*२७ चिदाभासयुक्त अंतःकरणसहित कूटस्थ
चैतन्य सो जीव है॥
*२८ चिदाभासयुक्त मायासहित ब्रह्मचैतन्य।
सो ईश्वर है॥
*२९ समष्टि औ व्यष्टिरूप तीनशरीर। पंचकोश।
तीन अवस्थाआदिकनामरूप प्रपंच कहिये है।
२ “मैं जो (‘त्वं’ पदका लक्ष्यार्थ) आत्मा। सो (‘तत्’ पदका लक्ष्यार्थ) ब्रह्म हूं।” इस रीतिसैं ब्रह्म आत्माकी एकताकूं विचारकरि सत्य जानिके अवशेष रखना। यह ‘मैं कौन हूं” औ ‘ब्रह्म कौन है’ इस विचारका उपयोग (फल है)