ॐ गुरुपरमात्मने नमः

1.31   विचारस्य अधिकारी कः

अस्य विचारस्य अधिकारी उत्तमजिज्ञासुः। सोऽधिकारी सद्गुरुकृपया उपोद्घातादिप्रक्रियाणां विचारं कृत्वा “तद्ब्रह्माहमेवास्मि” इति ब्रह्मात्मानं अपरोक्षतया जानीयात्।

विवेको वैराग्यं षट्संपत्तिः मुमुक्षुत्वं चेति साधनचतुष्टयसंपन्नः ब्रह्मनिष्ठगुरुवेदान्तशास्त्रवचने परमविश्वासी कुतर्करहितः स्वस्वरूपे तीव्रतरजिज्ञासुः अधिकारी यः, सः उत्तमजिज्ञासुः॥

अद्वैतबोधं कुर्वाणः सर्वोऽपि प्रकारः प्रक्रिया।

Who is the adhikārī for vicāra

The uttama adhikārī is one who truly desires to know. Through the kr̥pā of the sadguru, he will do vicāra of the prakriyas starting with the upodghāta, and directly know his ātma as ‘I am brahman alone’.

The one who truly desires to know has the sādhana catuṣṭaya – viveka, vairāgya, ṣaṭ sampatti and mumukṣutva. He has great viśvāsa in the words of the brahma-niṣṭha guru and vedānta-śāstra. He is devoid of foul logic, and greatly desires to known his own self.

इस विचारका अधिकारी कौन

औ सो क्या करै?
उत्तर – (७ विचारका अधिकारी)
१ इस विचारका अधिकारी *३० उत्तमजिज्ञासु है॥
२ सो अधिकारी सद्गुरुकी कृपासैं उपोद्घात् आदिककी *३१ प्रक्रियाकूं विचारके “मैं हीं आप ब्रह्म हूं” इसरीति सैं ब्रह्मआत्माकूं अपरोक्ष जानै॥

*३० विवेक वैराग्य षड्संपत्ति औ मुमुक्षुता इन च्यारीसाधनकरि सहित होवै औ ब्रह्मवितगुरु अरु वेदांतशास्त्रके वचनविषै परमविश्वासी होवै, कुतर्क कदाचित् करै नहीं। ऐसा जो स्वरूपके जानैकी तीव्र इच्छावाला अधिकारी सो उत्तमजिज्ञासु है।

*३१ अद्वैतके बोध करनैका कोइ बी प्रकार सो प्रक्रिया है।