संस्कृत विचारसागरे चन्द्रोदयः
ॐ गुरुपरमात्मने नमः
This is a very early draft, and has not been proofread.
12.215
कर्म किम्?
कायेन वाचा मनसा या क्रिया, तत् कर्म।