संस्कृत विचारसागरे चन्द्रोदयः
ॐ गुरुपरमात्मने नमः
This is a very early draft, and has not been proofread.
11.214
तत्त्वंपदयोः लक्ष्यार्थैक्यस्य दृष्टान्तः कः?