संस्कृत विचारसागरे चन्द्रोदयः
ॐ गुरुपरमात्मने नमः
This is a very early draft, and has not been proofread.
12.216
कर्म कतिविधम्?
सञ्चितं, प्रारब्धं, क्रियमाणं (आगामि) इति त्रिविधं कर्म।