ॐ गुरुपरमात्मने नमः

1.16   अदृढापरोक्षब्रह्मज्ञानस्य किं फलम्

अदृढापरोक्षब्रह्मज्ञानात् भवति उत्तमलोकप्राप्तिः, (तत्र क्षीणे पुण्ये) पवित्रकुले जन्म च। अथवा निष्कामज्ञानिपुरुषकुले जन्म।

What is the result of adr̥ḍha aparokṣa brahma jñāna

The result of adr̥ḍha (unsteady) aparokṣa brahma jñāna is the attainment of higher lokas, (followed by) birth in a cultured family. Or birth in a family of jñānis who are not overcome by kāma.

अदृढअपरोक्षब्रह्मानसें क्या होवे है

उत्तर – (३अदृढअपरोक्षब्रह्मज्ञानका फल)
अदृढ अपरोक्षब्रह्मज्ञान सैं
१ उत्तमलोक की प्राप्ति होने हैं। औ
२ पवित्रश्रीमान् कुलविषै जन्म होवे है अथवा निष्कामताके हुये ज्ञानीपुरुषके कुलविषै जन्म होवै है॥