संस्कृत विचारसागरे चन्द्रोदयः
ॐ गुरुपरमात्मने नमः
This is a very early draft, and has not been proofread.
8.172
चित् कथमहम्?
त्रिषु कालेषु अहं ज्ञाता इत्यहं चित्।