ॐ गुरुपरमात्मने नमः

This is a very early draft, and has not been proofread.

8.176   चिज्जडयोः निर्णयः अन्वयव्यतिरेकेण कथं ज्ञेयम्?

योऽहं जागदवस्थां जानाति, सोऽहं स्वप्नं जानाति, अतः अहं चित्। जाग्रदवस्था मां न जानाति, अतः जाग्रदवस्था जडा। योऽहं स्वप्नावस्थां जानाति, सोऽहं सुषुप्तिं जानाति, अतः अहं चित्। स्वप्नावस्था मां न जानाति, अतः स्वप्नावस्था जडा।