संस्कृत विचारसागरे चन्द्रोदयः
ॐ गुरुपरमात्मने नमः
This is a very early draft, and has not been proofread.
8.177
आनन्दोऽहं कथम्?
त्रिषु कालेषु अहं परमप्रियः। अतः अहं आनन्दः।