ॐ गुरुपरमात्मने नमः

This is a very early draft, and has not been proofread.

8.177   आनन्दोऽहं कथम्?

त्रिषु कालेषु अहं परमप्रियः। अतः अहं आनन्दः।