संस्कृत विचारसागरे चन्द्रोदयः
ॐ गुरुपरमात्मने नमः
This is a very early draft, and has not been proofread.
8.167
अहं सत् इति कथं ज्ञेयम्?
अहं त्रिषु कालेषु अस्मि। अतः अहं सत्। इति ज्ञेयम्।