वायोः उत्पत्तिस्थितिलयः आकाशे भवति। वायुः आकाशकार्यम्। वायोः अपेक्षया आकाशः सूक्ष्मः व्यापकश्च। वायुः नेतस्य अदृश्यं, किन्तु त्वचा स्पर्शगुणद्वारा गृह्यते। आकाशः त्वचः अविषयः। पुराणेषु वायोः दशगुणाधिक्यदेशवर्तित्वं आकाशस्य। इति वायोः अपेक्षया आकाशः सूक्ष्मः व्यापकश्च।