ॐ गुरुपरमात्मने नमः

This is a very early draft, and has not been proofread.

11.204.3   अजहल्लक्षणा असंभवा

अजहल्लक्षणायां वाच्यार्थस्य त्यागो न भवति, अधिकार्थस्य ग्रहणं भवति। माहावाक्ये अजहल्लक्षणा अभिमता चेत्, तत्त्वंपदयोः वाच्यार्थं अत्यक्त्वा शून्यरूपस्य अधिकार्थस्य ग्रहणं कार्यम्। (परस्परधर्मविरोधात्) परस्परविरोधश्च भवति। अनया रीत्या महावक्ये अजहल्लक्षणा असंभवा।