संस्कृत विचारसागरे चन्द्रोदयः
ॐ गुरुपरमात्मने नमः
This is a very early draft, and has not been proofread.
7.142
सत् आत्मा कथं भवति?
यज्ज्ञानं भवति, न च कथमपि निवर्त्यते, तत् सत्। आत्मज्ञानं भवति तन्न कथमपि निवर्त्यते। अतः आत्मा सत्।