सत्, चित्, आनन्दः, ब्रह्म, स्वयंप्रकाशः, कूटस्थः, साक्षी, द्रष्टा, उपद्रष्टा, त्कः इत्यादीनि विशेषणानि।