ॐ गुरुपरमात्मने नमः

1.20   दृढापरोक्षब्रह्मज्ञानस्य किं फलम्

अभानापादकावरणस्य विक्षेपरूपकार्यसहितस्य अविद्याख्याज्ञानस्य च निवृत्तौ सत्यां ब्रह्मप्राप्तिरूपः मोक्षः भवति।

“ब्रह्म न भाति” इति प्रतीतिहेतुभूता आवरणशक्तिः अभानापादिका।

स्थूलसूक्ष्मशरीरसहितचिदाभासः तद्धर्मभूतं कृतृत्वभोक्तृत्वजन्ममरणादिकं विक्षेपः।

What is the fruit of dr̥ḍha aparokṣa brahma jñāna

The result of firm direct brahma jñāna is mokṣa. It destroys the abhānāpādaka śakti of the āvaraṇa, the vikṣepa, and the ajñāna.

The abhānāpādaka śakti causes the expression “brahman does not shine”.

avastha and avarana nasha

दृढअपरोक्षग्रह्मज्ञानसै क्या होवै है

उत्तर – (३ दृढअपरोक्षब्रह्मज्ञानका फल)
*२० अभानापादक आवरण औ *२१ विक्षेपरूप कार्य सहित अविद्याकी कहिये अज्ञानकी निवृत्ति होयके ब्रह्मकी प्राप्तिरूप मोक्ष होवै है ॥

*२० “ब्रह्मभासता नहीं” इसरीतिसै अभान जो ब्रह्मकी अप्रतीति। ताका आपादक कहिये संपादन करने वाला आवरण॥ अभानापादकआवरण है ॥

*२१. स्थूलसूक्ष्मशरीरसहित चिदाभास औ ताके धर्म कर्तापना भोक्तापना जन्ममरणआदिका विक्षेप है।