ॐ गुरुपरमात्मने नमः

1.21   दृढापरोक्षब्रह्मज्ञानं कदा पक्वम्

यदा देहे अहङ्कारस्य प्रतीतिः नास्ति, अहङ्कारे बाधिते ब्रह्माभिन्नात्मज्ञानं भवति, तदा दृढापरोक्षब्रज्ञानं पक्वं इति कथ्यते।

When is dr̥ḍha aparokṣa brahma mature

The firm aparokṣa jñāna is mature, when the ahaṅkāra is sublated, and brahman is known to be non-different from the ātmā.

दृढअपरोक्षब्रह्मज्ञान कब पूर्ण होवै है

उत्तर – (४ दृढअपरोक्षब्रह्मज्ञानकी अवधि)
देहविषै अहंपनैके ज्ञानकी न्यांई। इस ज्ञानका बाधकरिके ब्रह्मसै अभिन्न आत्माविषै जब ज्ञान होवै। तब दृढअपरोक्षब्रह्मज्ञान पूर्ण होवै है॥