संस्कृत विचारसागरे चन्द्रोदयः
ॐ गुरुपरमात्मने नमः
This is a very early draft, and has not been proofread.
6.127.2
भेदभ्रान्तिः कतिविधा?
जिवेश्वरभेदः, जीवानां परस्परभेदः, जडानां परस्परभेदः, जीवजडानां भेदः, ईश्वरजडभेदः इति भेदः पञ्चविधः।