ॐ गुरुपरमात्मने नमः

This is a very early draft, and has not been proofread.

6.127.3   कर्तृत्वभोक्तृत्वरूपभ्रान्तिः कीदृशः?

कर्तृत्वभोक्तृत्वरूपान्तःकरणधर्मः आत्मनि प्रतीयते। इयं कर्तृत्वभोक्तृत्वरूपभ्रान्तिः।