ॐ गुरुपरमात्मने नमः

This is a very early draft, and has not been proofread.

11.214.3   तृतीयो दृष्टान्तः -- मनुष्यः

सोनोपाधिनः राज्ञः, अजवर्गोपाधिनः गोपालस्य च ऐक्ये विरोधो भवति। तथापि मनुष्यत्वस्य ऐक्ये विरोधो नास्ति।