ॐ गुरुपरमात्मने नमः

This is a very early draft, and has not been proofread.

11.214.4   चतुर्थो दृष्टान्तः -- गङ्गाजलम्

गङ्गालजस्य गङ्गाजलकलशस्य नदीकलशरूपोपाधिभ्यां ऐक्ये विरोधो नास्ति। तथापि केवलगङ्गाजलस्य ऐक्ये विरोधो नास्ति।