संस्कृत विचारसागरे चन्द्रोदयः
ॐ गुरुपरमात्मने नमः
This is a very early draft, and has not been proofread.
11.214.5
पञ्चमो दृष्टान्तः -- जलम्
सागरश्च जलबिन्दुश्च। सागरबिन्दुरूपोपाधिभ्यां ऐक्ये विरोधो भवति। केवलजलस्य ऐक्ये विरोधो नास्ति।