ॐ गुरुपरमात्मने नमः

This is a very early draft, and has not been proofread.

11.214.5   पञ्चमो दृष्टान्तः -- जलम्

सागरश्च जलबिन्दुश्च। सागरबिन्दुरूपोपाधिभ्यां ऐक्ये विरोधो भवति। केवलजलस्य ऐक्ये विरोधो नास्ति।