ॐ गुरुपरमात्मने नमः

This is a very early draft, and has not been proofread.

9.184.8   कूटस्थपदस्य अवशेषलक्षणता

रज्जौ आपेक्षिताविकारित्वम्। चैतन्यस्य निरपेक्षाविकारित्वम्। मिलित्वा कूटस्थपदस्य वाच्यार्थः। केवलं चैतन्यं कूटस्थपदस्य लक्ष्यार्थः।