ॐ गुरुपरमात्मने नमः

This is a very early draft, and has not been proofread.

11.201.1   शक्तिवृत्तिः का?

शब्दार्थज्ञानाय सामर्थ्यरूपशब्दार्थेन साक्षात् संबन्धः शब्दस्य शक्तिवृत्तिः।