संस्कृत विचारसागरे चन्द्रोदयः
ॐ गुरुपरमात्मने नमः
This is a very early draft, and has not been proofread.
11.201.1
शक्तिवृत्तिः का?
शब्दार्थज्ञानाय सामर्थ्यरूपशब्दार्थेन साक्षात् संबन्धः शब्दस्य शक्तिवृत्तिः।