अर्थ्यते पुरुषैर्यस्तु पुरुषार्थः स उच्यते।
दुःखनाशः सुखप्राप्तिर्मोक्ष इत्यभिधीयते॥
अपरोक्षं परोक्षं च ब्रह्मज्ञानं हि कारणम्।
दृढादृढं परोक्षं स्यादपरोक्षं तथा द्विधा॥
दृढापरोक्षज्ञानं हि साक्षान्मोक्षस्य कारणम्।
ज्ञेयो विचारस्तद्धेतुः जीवब्रह्मजगत्त्विति॥
चेतनौ द्वौ जडश्चैको मिथ्यामायात्मको जडः।
सोऽहं ब्रह्मचिदेवास्मि इति मे निश्चिता मतिः॥
प्रतिपाद्यं अर्थं बुद्धौ संगृह्य प्रागेव तदर्थं अर्थान्तरवर्णनं उपोद्घातः। यथा तक्रं इच्छन्ती गृहिणी इष्टार्थप्राप्तये परिवेषिणीं “गौस्तव दुग्धं प्रयच्छति न वा” इत्यादि वार्तान्तरकथनं उपोद्घातः। एवं अत्रापि विचारार्थं प्रतिपाद्यं मुख्यविषयं बुद्धौ निधाय प्रारम्भे तदर्थं मोक्षादिपदार्थान्तरवर्णनं उपोद्घातः।
Introduction
puruṣārthas are the ends that people desire.
mokṣa is the end of duḥkha and fulfilment of sukha.
brahma jñāna is the means which is of two kinds – parokṣa and aparokṣa.
dr̥ḍha aparokṣa jñāna is the direct means to mokṣa.
know vicāra to be the means to jñāna – enquiring upon jīva, brahma and jagat.
two of these are cetana, and one is jaḍa. jaḍa is mithyā and māyā rūpa.
that brahma cit alone am I – this is my firm conviction.
उपोद्घातवर्णन
उपोद्घातवर्णन *१
मनहर *२ छन्द
पुरुषइच्छाविषय पुरुषार्थ जोई सोई।
दुःखनाश सुखप्राप्तिरूप मोक्ष मानहु॥
हेतु *३ ताको ब्रह्मज्ञान सो परोक्ष अपरोक्ष।
तामैं अपरोक्ष दृढ अदृढ दो गानहु॥
मोक्षको साक्षात् हेतु दृढ अपरोक्षज्ञान।
हेतु ता विचार जीवब्रह्मजग जानहु॥
तीनवस्तुरूप जड चेतन दो जड मिथ्या-
माया ब्रह्मचित् “सो मैं” पीतांबर *४ स्यानहु॥
*१. प्रतिपादन करनेयोग्य अर्थकू मनमै राखिके तिसके अर्थ अन्यअर्थका प्रतिपादन उपोद्घात है॥ जैसे किसी दूसरेके गृहसे छांछ लेनैकी होवें। तब वह बात मनमें राखिके तिसके अर्थ “तुम्हारी गौ दुग्ध देती है वा नहीं?” इत्यादिरूप अन्यवार्ताका कथन उपोद्घात है॥ तैसै इहां प्रतिपादन करनैयोग्य जो विचार । ताकूं मनमें राखिके तिसके आरंभअर्थ अन्य मोक्ष आदिकपदार्थनका कथन उपोद्घात है
*२. कोईबी रागके ध्रुवपदमें गाया जाने है ॥
*३. अन्वयः ता (दृढअपरोक्षज्ञानका) हेतु विचार है ॥
*४. ऐसा निश्चय करो ॥