ॐ गुरुपरमात्मने नमः

This is a very early draft, and has not been proofread.

9.184.11   उपद्रष्टृपदस्य अवशेषलक्षणता

यज्ञस्य उपद्रष्टा प्रत्यगात्मा च मिलित्वा उपद्रष्टृपदस्य वाच्यार्थः। केवलं प्रत्यगात्मा उपद्रष्टृपदस्य लक्ष्यार्थः।