अग्न्यादितापेन शरीरे स्वेदो जायते, देवश्च वर्षति। अनेन अग्नेः कार्यं जलं इति सिद्ध्यति। जलं अग्नेः अपेक्षया सूक्ष्मं व्यापकं च। जलं वस्त्रेण अबद्धे सत्यपि घटे अवरुद्धं भवति। सूर्यादिप्रकाशः अपि घटे नावरुद्धम्। पुराणेषु जलस्य दशगुणाधिक्यदेशवर्तित्वं तेजसः। इति जलस्य अपेक्षया तेजः सूक्ष्मं व्यापकं च।