संस्कृत विचारसागरे चन्द्रोदयः
ॐ गुरुपरमात्मने नमः
This is a very early draft, and has not been proofread.
6.134
भ्रान्तेः कारणं किम्?
भ्रान्तेः कारणं अध्यासः।