विषयानन्दः वासनानन्दः ब्रह्मानन्दः मिलित्वा आनन्दपदस्य वाच्यार्थः। विषयानन्दं वासनानन्दं च त्यक्त्वा केवलं ब्रह्मानन्दः आनन्दपदस्य लक्ष्यार्थः।