ॐ गुरुपरमात्मने नमः

This is a very early draft, and has not been proofread.

9.184.5   आनन्दपदस्य अवशेषलक्षणता

विषयानन्दः वासनानन्दः ब्रह्मानन्दः मिलित्वा आनन्दपदस्य वाच्यार्थः। विषयानन्दं वासनानन्दं च त्यक्त्वा केवलं ब्रह्मानन्दः आनन्दपदस्य लक्ष्यार्थः।