The big picture
This big picture view is based on the saṁskr̥ta vicāra sāgara (āvarta 15).
The jñāna sādhanas
The 11 antaraṅga and bahiraṅga sādhanas for jñāna are discussed in the 15th kalā (topics 245-248).
- The 2 bahiraṅga sādhanas are niṣkāma karma and niṣkāma upāsanās.
- The 8 indirect antaraṅga sādhanās are:
- viveka, vairāgya, śamādiṣaṭka, mumukṣutva
- śravaṇa, manana, nididhyāsana
- tat-tvam-padārtha-śodhana
- The 1 direct antaraṅga sādhana is śravaṇa of the mahāvākyārtha