संस्कृत विचारसागरे चन्द्रोदयः
ॐ गुरुपरमात्मने नमः
This is a very early draft, and has not been proofread.
6.136.01
अध्यासः कतिप्रकारकः?
ज्ञानाध्यासः अर्थाध्यासः इति द्विविधः।