संस्कृत विचारसागरे चन्द्रोदयः
ॐ गुरुपरमात्मने नमः
This is a very early draft, and has not been proofread.
10.190.2
विशेषः करिप्रकारकः?
अधिष्ठान-अध्यस्त-भेदेन विशेषः द्विविधः।