संस्कृत विचारसागरे चन्द्रोदयः
ॐ गुरुपरमात्मने नमः
This is a very early draft, and has not been proofread.
10.189
चिदाभासस्य किं लक्षणम्?
चिल्लक्षणरहितत्वे सति चिद्वद् भासमानः चिदाभासः।