विचारात् दृढापरोक्षब्रह्मज्ञानं जायते।
The result of vicāra is firm and direct brahma jñāna.
उत्तर – (३ विचारका फल) इस विचारसैं दृढ अपरोक्षब्रह्मज्ञान होवै है।