ॐ गुरुपरमात्मने नमः

1.24   विचारस्य किं फलम्

विचारात् दृढापरोक्षब्रह्मज्ञानं जायते।

What is result of vicāra

The result of vicāra is firm and direct brahma jñāna.

इस विचार सें क्या होवै है

उत्तर – (३ विचारका फल)
इस विचारसैं दृढ अपरोक्षब्रह्मज्ञान होवै है।