संस्कृत विचारसागरे चन्द्रोदयः
ॐ गुरुपरमात्मने नमः
This is a very early draft, and has not been proofread.
7.151
एकः आत्मा कथम्?
आत्मनः सजातीयः अपरः आत्मा नास्ति। अतः आत्मा एकः।