यद्यत् कार्यं तत्तत् स्थूलं परिच्छिन्नं च, यद्यत् कारणं तत्तत् सूक्ष्मं व्यापकं (अधिकदेशवर्ति) च इति नियमः। ब्रह्म सर्वस्य कारणं सूक्ष्मतमं व्यापकतमं च।