ॐ गुरुपरमात्मने नमः

This is a very early draft, and has not been proofread.

10.196   उक्तसामान्यचैतन्यरूपब्रह्मणः कथं सुक्ष्मतमत्वं व्यापकतमत्वम्?

यद्यत् कार्यं तत्तत् स्थूलं परिच्छिन्नं च, यद्यत् कारणं तत्तत् सूक्ष्मं व्यापकं (अधिकदेशवर्ति) च इति नियमः। ब्रह्म सर्वस्य कारणं सूक्ष्मतमं व्यापकतमं च।