ॐ गुरुपरमात्मने नमः

This is a very early draft, and has not been proofread.

8.174   मद्भिन्नः नामरूपवस्तुसहितं कालत्रयं कथं ज्ञेयम्?

मद्भिन्नः नामरूपवस्तुसहितं कालत्रयं जडं इति ज्ञेयम्।