संस्कृत विचारसागरे चन्द्रोदयः
ॐ गुरुपरमात्मने नमः
This is a very early draft, and has not been proofread.
8.174
मद्भिन्नः नामरूपवस्तुसहितं कालत्रयं कथं ज्ञेयम्?
मद्भिन्नः नामरूपवस्तुसहितं कालत्रयं जडं इति ज्ञेयम्।