संस्कृत विचारसागरे चन्द्रोदयः
ॐ गुरुपरमात्मने नमः
This is a very early draft, and has not been proofread.
15.240
ज्ञानस्य विषयः कः?
ब्रह्मात्मैक्यं ज्ञानस्य विषयः।