ॐ गुरुपरमात्मने नमः

2.33.0   उपोद्घातः

अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते।
वस्तु ब्रह्मैव तद्भिन्नं मायादिकमितीर्यते॥
जीव ईशो विशुद्धा चित्तथा जीवेशयोर्भिदा।
अविद्या तच्चितोर्योगः षडस्माकमनादयः॥
वस्तुन्यवस्तुकथनमारोप इति कथ्यते।
अवस्तुबाधकथनं अवपाद इतीर्यते॥

Introduction

Through adhyāropa and apavāda, that which is unmanifest is explained. The substantitve is brahman, and all else is called māyā etc. The six beginingless anādis are jīva, īśvara, cit, the difference between them, avidyā, and the combination of avidyā and cit. Imposing avastu on vastu is āropa, and negating avastu through bādha is apavāda.

प्रपंचारोपापवाद करि निष्प्रपंच वस्तु।
ब्रह्मजानिके अवस्तु – मायादिक भानिये॥
ब्रह्म माया संबंध रु जीवईश भेद तिन।
षट् ये अनादि तामैं ब्रह्मानंत मानिये॥
वस्तु अवस्तु कर कथन आरोप, *३३बाधि-
अवस्तु वस्तुकथन अपवाद जानिये॥
गुरु के प्रसाद यह युक्ति जानि पीतांबर।
तज *३४ तमका रज आरज निज जानिये॥

*३३ अन्वयः – अवस्तु वाधि वस्तुकथन अपवाद जानिये।
*३४ अन्वयः – हे आरज कहिये विवेकी तमका रज तज। निज (स्वरूप) जानिये॥