ॐ गुरुपरमात्मने नमः

4.98.1   बुद्धिः का

सुषुप्तौ चिदाभासयुक्ता बुद्धिः विलीयते। जाग्रदवस्थायां नखाग्रात् शिखापर्यन्तं शरीरं व्याप्य कर्ता भवति।

What is the buddhi

In suṣupti, the buddhi along with the cidābhāsa becomes manifest.