संस्कृत विचारसागरे चन्द्रोदयः
ॐ गुरुपरमात्मने नमः
This is a very early draft, and has not been proofread.
7.149
द्रष्टा आत्मा कथम्?
यः पश्यति सः द्रष्टा। आत्मा सर्वदृश्यानां ज्ञाता। एवं आत्मा द्रष्टा।