संस्कृत विचारसागरे चन्द्रोदयः
ॐ गुरुपरमात्मने नमः
कला 5.2
- स्वप्नावस्था
The svapna avasthā