संस्कृत विचारसागरे चन्द्रोदयः
ॐ गुरुपरमात्मने नमः
This is a very early draft, and has not been proofread.
11.201
वाच्यार्थः लक्ष्यार्थश्च कः?
पदपदार्थयोः संबद्धा शब्दवृत्तिः द्विविधा – शक्तिवृत्तिः लक्षणावृत्तिश्चेति।