संस्कृत विचारसागरे चन्द्रोदयः
ॐ गुरुपरमात्मने नमः
This is a very early draft, and has not been proofread.
11.202
लक्षणावृत्तिः कतिधा?
जहल्लक्षणा अजहल्लक्षणा भागत्यागलक्षणा इति लक्षणावृत्तिः त्रिधा।